धूपिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपिता
धूपिते
धूपिताः
सम्बोधन
धूपिते
धूपिते
धूपिताः
द्वितीया
धूपिताम्
धूपिते
धूपिताः
तृतीया
धूपितया
धूपिताभ्याम्
धूपिताभिः
चतुर्थी
धूपितायै
धूपिताभ्याम्
धूपिताभ्यः
पञ्चमी
धूपितायाः
धूपिताभ्याम्
धूपिताभ्यः
षष्ठी
धूपितायाः
धूपितयोः
धूपितानाम्
सप्तमी
धूपितायाम्
धूपितयोः
धूपितासु
 
एक
द्वि
बहु
प्रथमा
धूपिता
धूपिते
धूपिताः
सम्बोधन
धूपिते
धूपिते
धूपिताः
द्वितीया
धूपिताम्
धूपिते
धूपिताः
तृतीया
धूपितया
धूपिताभ्याम्
धूपिताभिः
चतुर्थी
धूपितायै
धूपिताभ्याम्
धूपिताभ्यः
पञ्चमी
धूपितायाः
धूपिताभ्याम्
धूपिताभ्यः
षष्ठी
धूपितायाः
धूपितयोः
धूपितानाम्
सप्तमी
धूपितायाम्
धूपितयोः
धूपितासु


अन्याः