दरिद्रत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दरिद्रत् / दरिद्रद्
दरिद्रतौ
दरिद्रतः
सम्बोधन
दरिद्रत् / दरिद्रद्
दरिद्रतौ
दरिद्रतः
द्वितीया
दरिद्रतम्
दरिद्रतौ
दरिद्रतः
तृतीया
दरिद्रता
दरिद्रद्भ्याम्
दरिद्रद्भिः
चतुर्थी
दरिद्रते
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
पञ्चमी
दरिद्रतः
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
षष्ठी
दरिद्रतः
दरिद्रतोः
दरिद्रताम्
सप्तमी
दरिद्रति
दरिद्रतोः
दरिद्रत्सु
 
एक
द्वि
बहु
प्रथमा
दरिद्रत् / दरिद्रद्
दरिद्रतौ
दरिद्रतः
सम्बोधन
दरिद्रत् / दरिद्रद्
दरिद्रतौ
दरिद्रतः
द्वितीया
दरिद्रतम्
दरिद्रतौ
दरिद्रतः
तृतीया
दरिद्रता
दरिद्रद्भ्याम्
दरिद्रद्भिः
चतुर्थी
दरिद्रते
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
पञ्चमी
दरिद्रतः
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
षष्ठी
दरिद्रतः
दरिद्रतोः
दरिद्रताम्
सप्तमी
दरिद्रति
दरिद्रतोः
दरिद्रत्सु


अन्याः