दरिद्रत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दरिद्रत् / दरिद्रद्
दरिद्रती
दरिद्रन्ति / दरिद्रति
सम्बोधन
दरिद्रत् / दरिद्रद्
दरिद्रती
दरिद्रन्ति / दरिद्रति
द्वितीया
दरिद्रत् / दरिद्रद्
दरिद्रती
दरिद्रन्ति / दरिद्रति
तृतीया
दरिद्रता
दरिद्रद्भ्याम्
दरिद्रद्भिः
चतुर्थी
दरिद्रते
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
पञ्चमी
दरिद्रतः
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
षष्ठी
दरिद्रतः
दरिद्रतोः
दरिद्रताम्
सप्तमी
दरिद्रति
दरिद्रतोः
दरिद्रत्सु
 
एक
द्वि
बहु
प्रथमा
दरिद्रत् / दरिद्रद्
दरिद्रती
दरिद्रन्ति / दरिद्रति
सम्बोधन
दरिद्रत् / दरिद्रद्
दरिद्रती
दरिद्रन्ति / दरिद्रति
द्वितीया
दरिद्रत् / दरिद्रद्
दरिद्रती
दरिद्रन्ति / दरिद्रति
तृतीया
दरिद्रता
दरिद्रद्भ्याम्
दरिद्रद्भिः
चतुर्थी
दरिद्रते
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
पञ्चमी
दरिद्रतः
दरिद्रद्भ्याम्
दरिद्रद्भ्यः
षष्ठी
दरिद्रतः
दरिद्रतोः
दरिद्रताम्
सप्तमी
दरिद्रति
दरिद्रतोः
दरिद्रत्सु


अन्याः