तक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्तः
तक्तौ
तक्ताः
सम्बोधन
तक्त
तक्तौ
तक्ताः
द्वितीया
तक्तम्
तक्तौ
तक्तान्
तृतीया
तक्तेन
तक्ताभ्याम्
तक्तैः
चतुर्थी
तक्ताय
तक्ताभ्याम्
तक्तेभ्यः
पञ्चमी
तक्तात् / तक्ताद्
तक्ताभ्याम्
तक्तेभ्यः
षष्ठी
तक्तस्य
तक्तयोः
तक्तानाम्
सप्तमी
तक्ते
तक्तयोः
तक्तेषु
 
एक
द्वि
बहु
प्रथमा
तक्तः
तक्तौ
तक्ताः
सम्बोधन
तक्त
तक्तौ
तक्ताः
द्वितीया
तक्तम्
तक्तौ
तक्तान्
तृतीया
तक्तेन
तक्ताभ्याम्
तक्तैः
चतुर्थी
तक्ताय
तक्ताभ्याम्
तक्तेभ्यः
पञ्चमी
तक्तात् / तक्ताद्
तक्ताभ्याम्
तक्तेभ्यः
षष्ठी
तक्तस्य
तक्तयोः
तक्तानाम्
सप्तमी
तक्ते
तक्तयोः
तक्तेषु


अन्याः