तक्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्ता
तक्ते
तक्ताः
सम्बोधन
तक्ते
तक्ते
तक्ताः
द्वितीया
तक्ताम्
तक्ते
तक्ताः
तृतीया
तक्तया
तक्ताभ्याम्
तक्ताभिः
चतुर्थी
तक्तायै
तक्ताभ्याम्
तक्ताभ्यः
पञ्चमी
तक्तायाः
तक्ताभ्याम्
तक्ताभ्यः
षष्ठी
तक्तायाः
तक्तयोः
तक्तानाम्
सप्तमी
तक्तायाम्
तक्तयोः
तक्तासु
 
एक
द्वि
बहु
प्रथमा
तक्ता
तक्ते
तक्ताः
सम्बोधन
तक्ते
तक्ते
तक्ताः
द्वितीया
तक्ताम्
तक्ते
तक्ताः
तृतीया
तक्तया
तक्ताभ्याम्
तक्ताभिः
चतुर्थी
तक्तायै
तक्ताभ्याम्
तक्ताभ्यः
पञ्चमी
तक्तायाः
तक्ताभ्याम्
तक्ताभ्यः
षष्ठी
तक्तायाः
तक्तयोः
तक्तानाम्
सप्तमी
तक्तायाम्
तक्तयोः
तक्तासु


अन्याः