टेकमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टेकमानः
टेकमानौ
टेकमानाः
सम्बोधन
टेकमान
टेकमानौ
टेकमानाः
द्वितीया
टेकमानम्
टेकमानौ
टेकमानान्
तृतीया
टेकमानेन
टेकमानाभ्याम्
टेकमानैः
चतुर्थी
टेकमानाय
टेकमानाभ्याम्
टेकमानेभ्यः
पञ्चमी
टेकमानात् / टेकमानाद्
टेकमानाभ्याम्
टेकमानेभ्यः
षष्ठी
टेकमानस्य
टेकमानयोः
टेकमानानाम्
सप्तमी
टेकमाने
टेकमानयोः
टेकमानेषु
 
एक
द्वि
बहु
प्रथमा
टेकमानः
टेकमानौ
टेकमानाः
सम्बोधन
टेकमान
टेकमानौ
टेकमानाः
द्वितीया
टेकमानम्
टेकमानौ
टेकमानान्
तृतीया
टेकमानेन
टेकमानाभ्याम्
टेकमानैः
चतुर्थी
टेकमानाय
टेकमानाभ्याम्
टेकमानेभ्यः
पञ्चमी
टेकमानात् / टेकमानाद्
टेकमानाभ्याम्
टेकमानेभ्यः
षष्ठी
टेकमानस्य
टेकमानयोः
टेकमानानाम्
सप्तमी
टेकमाने
टेकमानयोः
टेकमानेषु


अन्याः