टेकमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टेकमाना
टेकमाने
टेकमानाः
सम्बोधन
टेकमाने
टेकमाने
टेकमानाः
द्वितीया
टेकमानाम्
टेकमाने
टेकमानाः
तृतीया
टेकमानया
टेकमानाभ्याम्
टेकमानाभिः
चतुर्थी
टेकमानायै
टेकमानाभ्याम्
टेकमानाभ्यः
पञ्चमी
टेकमानायाः
टेकमानाभ्याम्
टेकमानाभ्यः
षष्ठी
टेकमानायाः
टेकमानयोः
टेकमानानाम्
सप्तमी
टेकमानायाम्
टेकमानयोः
टेकमानासु
 
एक
द्वि
बहु
प्रथमा
टेकमाना
टेकमाने
टेकमानाः
सम्बोधन
टेकमाने
टेकमाने
टेकमानाः
द्वितीया
टेकमानाम्
टेकमाने
टेकमानाः
तृतीया
टेकमानया
टेकमानाभ्याम्
टेकमानाभिः
चतुर्थी
टेकमानायै
टेकमानाभ्याम्
टेकमानाभ्यः
पञ्चमी
टेकमानायाः
टेकमानाभ्याम्
टेकमानाभ्यः
षष्ठी
टेकमानायाः
टेकमानयोः
टेकमानानाम्
सप्तमी
टेकमानायाम्
टेकमानयोः
टेकमानासु


अन्याः