ज्योतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतितः
ज्योतितौ
ज्योतिताः
सम्बोधन
ज्योतित
ज्योतितौ
ज्योतिताः
द्वितीया
ज्योतितम्
ज्योतितौ
ज्योतितान्
तृतीया
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
चतुर्थी
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
पञ्चमी
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
षष्ठी
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
सप्तमी
ज्योतिते
ज्योतितयोः
ज्योतितेषु
 
एक
द्वि
बहु
प्रथमा
ज्योतितः
ज्योतितौ
ज्योतिताः
सम्बोधन
ज्योतित
ज्योतितौ
ज्योतिताः
द्वितीया
ज्योतितम्
ज्योतितौ
ज्योतितान्
तृतीया
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
चतुर्थी
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
पञ्चमी
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
षष्ठी
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
सप्तमी
ज्योतिते
ज्योतितयोः
ज्योतितेषु


अन्याः