ज्योतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतिता
ज्योतिते
ज्योतिताः
सम्बोधन
ज्योतिते
ज्योतिते
ज्योतिताः
द्वितीया
ज्योतिताम्
ज्योतिते
ज्योतिताः
तृतीया
ज्योतितया
ज्योतिताभ्याम्
ज्योतिताभिः
चतुर्थी
ज्योतितायै
ज्योतिताभ्याम्
ज्योतिताभ्यः
पञ्चमी
ज्योतितायाः
ज्योतिताभ्याम्
ज्योतिताभ्यः
षष्ठी
ज्योतितायाः
ज्योतितयोः
ज्योतितानाम्
सप्तमी
ज्योतितायाम्
ज्योतितयोः
ज्योतितासु
 
एक
द्वि
बहु
प्रथमा
ज्योतिता
ज्योतिते
ज्योतिताः
सम्बोधन
ज्योतिते
ज्योतिते
ज्योतिताः
द्वितीया
ज्योतिताम्
ज्योतिते
ज्योतिताः
तृतीया
ज्योतितया
ज्योतिताभ्याम्
ज्योतिताभिः
चतुर्थी
ज्योतितायै
ज्योतिताभ्याम्
ज्योतिताभ्यः
पञ्चमी
ज्योतितायाः
ज्योतिताभ्याम्
ज्योतिताभ्यः
षष्ठी
ज्योतितायाः
ज्योतितयोः
ज्योतितानाम्
सप्तमी
ज्योतितायाम्
ज्योतितयोः
ज्योतितासु


अन्याः