कल्प्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्प्ता
कल्प्तारौ
कल्प्तारः
सम्बोधन
कल्प्तः
कल्प्तारौ
कल्प्तारः
द्वितीया
कल्प्तारम्
कल्प्तारौ
कल्प्तॄन्
तृतीया
कल्प्त्रा
कल्प्तृभ्याम्
कल्प्तृभिः
चतुर्थी
कल्प्त्रे
कल्प्तृभ्याम्
कल्प्तृभ्यः
पञ्चमी
कल्प्तुः
कल्प्तृभ्याम्
कल्प्तृभ्यः
षष्ठी
कल्प्तुः
कल्प्त्रोः
कल्प्तॄणाम्
सप्तमी
कल्प्तरि
कल्प्त्रोः
कल्प्तृषु
 
एक
द्वि
बहु
प्रथमा
कल्प्ता
कल्प्तारौ
कल्प्तारः
सम्बोधन
कल्प्तः
कल्प्तारौ
कल्प्तारः
द्वितीया
कल्प्तारम्
कल्प्तारौ
कल्प्तॄन्
तृतीया
कल्प्त्रा
कल्प्तृभ्याम्
कल्प्तृभिः
चतुर्थी
कल्प्त्रे
कल्प्तृभ्याम्
कल्प्तृभ्यः
पञ्चमी
कल्प्तुः
कल्प्तृभ्याम्
कल्प्तृभ्यः
षष्ठी
कल्प्तुः
कल्प्त्रोः
कल्प्तॄणाम्
सप्तमी
कल्प्तरि
कल्प्त्रोः
कल्प्तृषु


अन्याः