कल्प्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्प्त्री
कल्प्त्र्यौ
कल्प्त्र्यः
सम्बोधन
कल्प्त्रि
कल्प्त्र्यौ
कल्प्त्र्यः
द्वितीया
कल्प्त्रीम्
कल्प्त्र्यौ
कल्प्त्रीः
तृतीया
कल्प्त्र्या
कल्प्त्रीभ्याम्
कल्प्त्रीभिः
चतुर्थी
कल्प्त्र्यै
कल्प्त्रीभ्याम्
कल्प्त्रीभ्यः
पञ्चमी
कल्प्त्र्याः
कल्प्त्रीभ्याम्
कल्प्त्रीभ्यः
षष्ठी
कल्प्त्र्याः
कल्प्त्र्योः
कल्प्त्रीणाम्
सप्तमी
कल्प्त्र्याम्
कल्प्त्र्योः
कल्प्त्रीषु
 
एक
द्वि
बहु
प्रथमा
कल्प्त्री
कल्प्त्र्यौ
कल्प्त्र्यः
सम्बोधन
कल्प्त्रि
कल्प्त्र्यौ
कल्प्त्र्यः
द्वितीया
कल्प्त्रीम्
कल्प्त्र्यौ
कल्प्त्रीः
तृतीया
कल्प्त्र्या
कल्प्त्रीभ्याम्
कल्प्त्रीभिः
चतुर्थी
कल्प्त्र्यै
कल्प्त्रीभ्याम्
कल्प्त्रीभ्यः
पञ्चमी
कल्प्त्र्याः
कल्प्त्रीभ्याम्
कल्प्त्रीभ्यः
षष्ठी
कल्प्त्र्याः
कल्प्त्र्योः
कल्प्त्रीणाम्
सप्तमी
कल्प्त्र्याम्
कल्प्त्र्योः
कल्प्त्रीषु


अन्याः