कञ्चिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चिता
कञ्चिते
कञ्चिताः
सम्बोधन
कञ्चिते
कञ्चिते
कञ्चिताः
द्वितीया
कञ्चिताम्
कञ्चिते
कञ्चिताः
तृतीया
कञ्चितया
कञ्चिताभ्याम्
कञ्चिताभिः
चतुर्थी
कञ्चितायै
कञ्चिताभ्याम्
कञ्चिताभ्यः
पञ्चमी
कञ्चितायाः
कञ्चिताभ्याम्
कञ्चिताभ्यः
षष्ठी
कञ्चितायाः
कञ्चितयोः
कञ्चितानाम्
सप्तमी
कञ्चितायाम्
कञ्चितयोः
कञ्चितासु
 
एक
द्वि
बहु
प्रथमा
कञ्चिता
कञ्चिते
कञ्चिताः
सम्बोधन
कञ्चिते
कञ्चिते
कञ्चिताः
द्वितीया
कञ्चिताम्
कञ्चिते
कञ्चिताः
तृतीया
कञ्चितया
कञ्चिताभ्याम्
कञ्चिताभिः
चतुर्थी
कञ्चितायै
कञ्चिताभ्याम्
कञ्चिताभ्यः
पञ्चमी
कञ्चितायाः
कञ्चिताभ्याम्
कञ्चिताभ्यः
षष्ठी
कञ्चितायाः
कञ्चितयोः
कञ्चितानाम्
सप्तमी
कञ्चितायाम्
कञ्चितयोः
कञ्चितासु


अन्याः