कञ्चित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चितम्
कञ्चिते
कञ्चितानि
सम्बोधन
कञ्चित
कञ्चिते
कञ्चितानि
द्वितीया
कञ्चितम्
कञ्चिते
कञ्चितानि
तृतीया
कञ्चितेन
कञ्चिताभ्याम्
कञ्चितैः
चतुर्थी
कञ्चिताय
कञ्चिताभ्याम्
कञ्चितेभ्यः
पञ्चमी
कञ्चितात् / कञ्चिताद्
कञ्चिताभ्याम्
कञ्चितेभ्यः
षष्ठी
कञ्चितस्य
कञ्चितयोः
कञ्चितानाम्
सप्तमी
कञ्चिते
कञ्चितयोः
कञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चितम्
कञ्चिते
कञ्चितानि
सम्बोधन
कञ्चित
कञ्चिते
कञ्चितानि
द्वितीया
कञ्चितम्
कञ्चिते
कञ्चितानि
तृतीया
कञ्चितेन
कञ्चिताभ्याम्
कञ्चितैः
चतुर्थी
कञ्चिताय
कञ्चिताभ्याम्
कञ्चितेभ्यः
पञ्चमी
कञ्चितात् / कञ्चिताद्
कञ्चिताभ्याम्
कञ्चितेभ्यः
षष्ठी
कञ्चितस्य
कञ्चितयोः
कञ्चितानाम्
सप्तमी
कञ्चिते
कञ्चितयोः
कञ्चितेषु


अन्याः