अन्दितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दितव्यम्
अन्दितव्ये
अन्दितव्यानि
सम्बोधन
अन्दितव्य
अन्दितव्ये
अन्दितव्यानि
द्वितीया
अन्दितव्यम्
अन्दितव्ये
अन्दितव्यानि
तृतीया
अन्दितव्येन
अन्दितव्याभ्याम्
अन्दितव्यैः
चतुर्थी
अन्दितव्याय
अन्दितव्याभ्याम्
अन्दितव्येभ्यः
पञ्चमी
अन्दितव्यात् / अन्दितव्याद्
अन्दितव्याभ्याम्
अन्दितव्येभ्यः
षष्ठी
अन्दितव्यस्य
अन्दितव्ययोः
अन्दितव्यानाम्
सप्तमी
अन्दितव्ये
अन्दितव्ययोः
अन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्दितव्यम्
अन्दितव्ये
अन्दितव्यानि
सम्बोधन
अन्दितव्य
अन्दितव्ये
अन्दितव्यानि
द्वितीया
अन्दितव्यम्
अन्दितव्ये
अन्दितव्यानि
तृतीया
अन्दितव्येन
अन्दितव्याभ्याम्
अन्दितव्यैः
चतुर्थी
अन्दितव्याय
अन्दितव्याभ्याम्
अन्दितव्येभ्यः
पञ्चमी
अन्दितव्यात् / अन्दितव्याद्
अन्दितव्याभ्याम्
अन्दितव्येभ्यः
षष्ठी
अन्दितव्यस्य
अन्दितव्ययोः
अन्दितव्यानाम्
सप्तमी
अन्दितव्ये
अन्दितव्ययोः
अन्दितव्येषु


अन्याः