अन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्दितव्या
अन्दितव्ये
अन्दितव्याः
सम्बोधन
अन्दितव्ये
अन्दितव्ये
अन्दितव्याः
द्वितीया
अन्दितव्याम्
अन्दितव्ये
अन्दितव्याः
तृतीया
अन्दितव्यया
अन्दितव्याभ्याम्
अन्दितव्याभिः
चतुर्थी
अन्दितव्यायै
अन्दितव्याभ्याम्
अन्दितव्याभ्यः
पञ्चमी
अन्दितव्यायाः
अन्दितव्याभ्याम्
अन्दितव्याभ्यः
षष्ठी
अन्दितव्यायाः
अन्दितव्ययोः
अन्दितव्यानाम्
सप्तमी
अन्दितव्यायाम्
अन्दितव्ययोः
अन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
अन्दितव्या
अन्दितव्ये
अन्दितव्याः
सम्बोधन
अन्दितव्ये
अन्दितव्ये
अन्दितव्याः
द्वितीया
अन्दितव्याम्
अन्दितव्ये
अन्दितव्याः
तृतीया
अन्दितव्यया
अन्दितव्याभ्याम्
अन्दितव्याभिः
चतुर्थी
अन्दितव्यायै
अन्दितव्याभ्याम्
अन्दितव्याभ्यः
पञ्चमी
अन्दितव्यायाः
अन्दितव्याभ्याम्
अन्दितव्याभ्यः
षष्ठी
अन्दितव्यायाः
अन्दितव्ययोः
अन्दितव्यानाम्
सप्तमी
अन्दितव्यायाम्
अन्दितव्ययोः
अन्दितव्यासु


अन्याः