संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

अश्वत्थ - अकारान्त पुंलिङ्गम्
अश्वत्थेन
तृतीया एकवचनम्
अश्वत्थाः
प्रथमा बहुवचनम्
अश्वत्थे
सप्तमी एकवचनम्
अश्वत्थौ
सम्बोधन द्विवचनम्
अश्वत्थैः
तृतीया बहुवचनम्