संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

अविक - अकारान्त पुंलिङ्गम्
अविकाः
प्रथमा बहुवचनम्
अविकाभ्याम्
चतुर्थी द्विवचनम्
अविके
सप्तमी एकवचनम्
अविकेन
तृतीया एकवचनम्
अविकस्य
षष्ठी एकवचनम्