ह्रेषितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
ह्रेषितृ
ह्रेषिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
ह्रेषितृणी
ह्रेषितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
ह्रेषितॄणि
ह्रेषितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
ह्रेषितः / ह्रेषितृ
ह्रेषितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
ह्रेषितृणी
ह्रेषितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
ह्रेषितॄणि
ह्रेषितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
ह्रेषितृ
ह्रेषितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
ह्रेषितृणी
ह्रेषितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
ह्रेषितॄणि
ह्रेषितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
ह्रेषित्रा / ह्रेषितृणा
ह्रेषित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ह्रेषितृभ्याम्
ह्रेषितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ह्रेषितृभिः
ह्रेषितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ह्रेषित्रे / ह्रेषितृणे
ह्रेषित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ह्रेषितृभ्याम्
ह्रेषितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ह्रेषितृभ्यः
ह्रेषितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ह्रेषितुः / ह्रेषितृणः
ह्रेषितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ह्रेषितृभ्याम्
ह्रेषितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ह्रेषितृभ्यः
ह्रेषितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ह्रेषितुः / ह्रेषितृणः
ह्रेषितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ह्रेषितॄणाम्
ह्रेषितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ह्रेषितरि / ह्रेषितृणि
ह्रेषितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ह्रेषितृषु
ह्रेषितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
ह्रेषिता
प्रथमा  द्विवचनम्
ह्रेषितृणी
ह्रेषितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
ह्रेषितॄणि
ह्रेषितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
ह्रेषितः / ह्रेषितृ
ह्रेषितः
धातः / धातृ
सम्बोधन  द्विवचनम्
ह्रेषितृणी
ह्रेषितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
ह्रेषितॄणि
ह्रेषितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
ह्रेषितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
ह्रेषितृणी
ह्रेषितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
ह्रेषितॄणि
ह्रेषितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
ह्रेषित्रा / ह्रेषितृणा
ह्रेषित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ह्रेषितृभ्याम्
ह्रेषितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ह्रेषितृभिः
ह्रेषितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ह्रेषित्रे / ह्रेषितृणे
ह्रेषित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ह्रेषितृभ्याम्
ह्रेषितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ह्रेषितृभ्यः
ह्रेषितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ह्रेषितुः / ह्रेषितृणः
ह्रेषितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ह्रेषितृभ्याम्
ह्रेषितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ह्रेषितृभ्यः
ह्रेषितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ह्रेषितुः / ह्रेषितृणः
ह्रेषितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ह्रेषितॄणाम्
ह्रेषितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ह्रेषितरि / ह्रेषितृणि
ह्रेषितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ह्रेषितृषु
ह्रेषितृषु
धातृषु
भ्रातृषु
धातृषु