ह्रेषितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रेषिता
ह्रेषितारौ
ह्रेषितारः
सम्बोधन
ह्रेषितः
ह्रेषितारौ
ह्रेषितारः
द्वितीया
ह्रेषितारम्
ह्रेषितारौ
ह्रेषितॄन्
तृतीया
ह्रेषित्रा
ह्रेषितृभ्याम्
ह्रेषितृभिः
चतुर्थी
ह्रेषित्रे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
पञ्चमी
ह्रेषितुः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
षष्ठी
ह्रेषितुः
ह्रेषित्रोः
ह्रेषितॄणाम्
सप्तमी
ह्रेषितरि
ह्रेषित्रोः
ह्रेषितृषु
 
एक
द्वि
बहु
प्रथमा
ह्रेषिता
ह्रेषितारौ
ह्रेषितारः
सम्बोधन
ह्रेषितः
ह्रेषितारौ
ह्रेषितारः
द्वितीया
ह्रेषितारम्
ह्रेषितारौ
ह्रेषितॄन्
तृतीया
ह्रेषित्रा
ह्रेषितृभ्याम्
ह्रेषितृभिः
चतुर्थी
ह्रेषित्रे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
पञ्चमी
ह्रेषितुः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
षष्ठी
ह्रेषितुः
ह्रेषित्रोः
ह्रेषितॄणाम्
सप्तमी
ह्रेषितरि
ह्रेषित्रोः
ह्रेषितृषु


अन्याः