ह्रेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रेषित्री
ह्रेषित्र्यौ
ह्रेषित्र्यः
सम्बोधन
ह्रेषित्रि
ह्रेषित्र्यौ
ह्रेषित्र्यः
द्वितीया
ह्रेषित्रीम्
ह्रेषित्र्यौ
ह्रेषित्रीः
तृतीया
ह्रेषित्र्या
ह्रेषित्रीभ्याम्
ह्रेषित्रीभिः
चतुर्थी
ह्रेषित्र्यै
ह्रेषित्रीभ्याम्
ह्रेषित्रीभ्यः
पञ्चमी
ह्रेषित्र्याः
ह्रेषित्रीभ्याम्
ह्रेषित्रीभ्यः
षष्ठी
ह्रेषित्र्याः
ह्रेषित्र्योः
ह्रेषित्रीणाम्
सप्तमी
ह्रेषित्र्याम्
ह्रेषित्र्योः
ह्रेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
ह्रेषित्री
ह्रेषित्र्यौ
ह्रेषित्र्यः
सम्बोधन
ह्रेषित्रि
ह्रेषित्र्यौ
ह्रेषित्र्यः
द्वितीया
ह्रेषित्रीम्
ह्रेषित्र्यौ
ह्रेषित्रीः
तृतीया
ह्रेषित्र्या
ह्रेषित्रीभ्याम्
ह्रेषित्रीभिः
चतुर्थी
ह्रेषित्र्यै
ह्रेषित्रीभ्याम्
ह्रेषित्रीभ्यः
पञ्चमी
ह्रेषित्र्याः
ह्रेषित्रीभ्याम्
ह्रेषित्रीभ्यः
षष्ठी
ह्रेषित्र्याः
ह्रेषित्र्योः
ह्रेषित्रीणाम्
सप्तमी
ह्रेषित्र्याम्
ह्रेषित्र्योः
ह्रेषित्रीषु


अन्याः