ह्रेतृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
ह्रेतृ
ह्रेता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
ह्रेतृणी
ह्रेतारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
ह्रेतॄणि
ह्रेतारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
ह्रेतः / ह्रेतृ
ह्रेतः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
ह्रेतृणी
ह्रेतारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
ह्रेतॄणि
ह्रेतारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
ह्रेतृ
ह्रेतारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
ह्रेतृणी
ह्रेतारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
ह्रेतॄणि
ह्रेतॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
ह्रेत्रा / ह्रेतृणा
ह्रेत्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ह्रेतृभ्याम्
ह्रेतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ह्रेतृभिः
ह्रेतृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ह्रेत्रे / ह्रेतृणे
ह्रेत्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ह्रेतृभ्याम्
ह्रेतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ह्रेतृभ्यः
ह्रेतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ह्रेतुः / ह्रेतृणः
ह्रेतुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ह्रेतृभ्याम्
ह्रेतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ह्रेतृभ्यः
ह्रेतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ह्रेतुः / ह्रेतृणः
ह्रेतुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ह्रेत्रोः / ह्रेतृणोः
ह्रेत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ह्रेतॄणाम्
ह्रेतॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ह्रेतरि / ह्रेतृणि
ह्रेतरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ह्रेत्रोः / ह्रेतृणोः
ह्रेत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ह्रेतृषु
ह्रेतृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
ह्रेतृणी
ह्रेतारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
ह्रेतॄणि
ह्रेतारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
ह्रेतः / ह्रेतृ
धातः / धातृ
सम्बोधन  द्विवचनम्
ह्रेतृणी
ह्रेतारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
ह्रेतॄणि
ह्रेतारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
ह्रेतारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
ह्रेतृणी
ह्रेतारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
ह्रेतॄणि
ह्रेतॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
ह्रेत्रा / ह्रेतृणा
ह्रेत्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ह्रेतृभ्याम्
ह्रेतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ह्रेतृभिः
ह्रेतृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ह्रेत्रे / ह्रेतृणे
ह्रेत्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ह्रेतृभ्याम्
ह्रेतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ह्रेतृभ्यः
ह्रेतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ह्रेतुः / ह्रेतृणः
ह्रेतुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ह्रेतृभ्याम्
ह्रेतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ह्रेतृभ्यः
ह्रेतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ह्रेतुः / ह्रेतृणः
ह्रेतुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ह्रेत्रोः / ह्रेतृणोः
ह्रेत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ह्रेतॄणाम्
ह्रेतॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ह्रेतरि / ह्रेतृणि
ह्रेतरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ह्रेत्रोः / ह्रेतृणोः
ह्रेत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ह्रेतृषु
ह्रेतृषु
धातृषु
भ्रातृषु
धातृषु