ह्रेतृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रेता
ह्रेतारौ
ह्रेतारः
सम्बोधन
ह्रेतः
ह्रेतारौ
ह्रेतारः
द्वितीया
ह्रेतारम्
ह्रेतारौ
ह्रेतॄन्
तृतीया
ह्रेत्रा
ह्रेतृभ्याम्
ह्रेतृभिः
चतुर्थी
ह्रेत्रे
ह्रेतृभ्याम्
ह्रेतृभ्यः
पञ्चमी
ह्रेतुः
ह्रेतृभ्याम्
ह्रेतृभ्यः
षष्ठी
ह्रेतुः
ह्रेत्रोः
ह्रेतॄणाम्
सप्तमी
ह्रेतरि
ह्रेत्रोः
ह्रेतृषु
 
एक
द्वि
बहु
प्रथमा
ह्रेता
ह्रेतारौ
ह्रेतारः
सम्बोधन
ह्रेतः
ह्रेतारौ
ह्रेतारः
द्वितीया
ह्रेतारम्
ह्रेतारौ
ह्रेतॄन्
तृतीया
ह्रेत्रा
ह्रेतृभ्याम्
ह्रेतृभिः
चतुर्थी
ह्रेत्रे
ह्रेतृभ्याम्
ह्रेतृभ्यः
पञ्चमी
ह्रेतुः
ह्रेतृभ्याम्
ह्रेतृभ्यः
षष्ठी
ह्रेतुः
ह्रेत्रोः
ह्रेतॄणाम्
सप्तमी
ह्रेतरि
ह्रेत्रोः
ह्रेतृषु


अन्याः