ह्रेत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रेत्री
ह्रेत्र्यौ
ह्रेत्र्यः
सम्बोधन
ह्रेत्रि
ह्रेत्र्यौ
ह्रेत्र्यः
द्वितीया
ह्रेत्रीम्
ह्रेत्र्यौ
ह्रेत्रीः
तृतीया
ह्रेत्र्या
ह्रेत्रीभ्याम्
ह्रेत्रीभिः
चतुर्थी
ह्रेत्र्यै
ह्रेत्रीभ्याम्
ह्रेत्रीभ्यः
पञ्चमी
ह्रेत्र्याः
ह्रेत्रीभ्याम्
ह्रेत्रीभ्यः
षष्ठी
ह्रेत्र्याः
ह्रेत्र्योः
ह्रेत्रीणाम्
सप्तमी
ह्रेत्र्याम्
ह्रेत्र्योः
ह्रेत्रीषु
 
एक
द्वि
बहु
प्रथमा
ह्रेत्री
ह्रेत्र्यौ
ह्रेत्र्यः
सम्बोधन
ह्रेत्रि
ह्रेत्र्यौ
ह्रेत्र्यः
द्वितीया
ह्रेत्रीम्
ह्रेत्र्यौ
ह्रेत्रीः
तृतीया
ह्रेत्र्या
ह्रेत्रीभ्याम्
ह्रेत्रीभिः
चतुर्थी
ह्रेत्र्यै
ह्रेत्रीभ्याम्
ह्रेत्रीभ्यः
पञ्चमी
ह्रेत्र्याः
ह्रेत्रीभ्याम्
ह्रेत्रीभ्यः
षष्ठी
ह्रेत्र्याः
ह्रेत्र्योः
ह्रेत्रीणाम्
सप्तमी
ह्रेत्र्याम्
ह्रेत्र्योः
ह्रेत्रीषु


अन्याः