ह्मलितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
ह्मलितृ
ह्मलिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
ह्मलितृणी
ह्मलितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
ह्मलितॄणि
ह्मलितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
ह्मलितः / ह्मलितृ
ह्मलितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
ह्मलितृणी
ह्मलितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
ह्मलितॄणि
ह्मलितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
ह्मलितृ
ह्मलितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
ह्मलितृणी
ह्मलितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
ह्मलितॄणि
ह्मलितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
ह्मलित्रा / ह्मलितृणा
ह्मलित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ह्मलितृभ्याम्
ह्मलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ह्मलितृभिः
ह्मलितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ह्मलित्रे / ह्मलितृणे
ह्मलित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ह्मलितृभ्याम्
ह्मलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ह्मलितृभ्यः
ह्मलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ह्मलितुः / ह्मलितृणः
ह्मलितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ह्मलितृभ्याम्
ह्मलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ह्मलितृभ्यः
ह्मलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ह्मलितुः / ह्मलितृणः
ह्मलितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ह्मलित्रोः / ह्मलितृणोः
ह्मलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ह्मलितॄणाम्
ह्मलितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ह्मलितरि / ह्मलितृणि
ह्मलितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ह्मलित्रोः / ह्मलितृणोः
ह्मलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ह्मलितृषु
ह्मलितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
ह्मलिता
प्रथमा  द्विवचनम्
ह्मलितृणी
ह्मलितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
ह्मलितॄणि
ह्मलितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
ह्मलितः / ह्मलितृ
ह्मलितः
धातः / धातृ
सम्बोधन  द्विवचनम्
ह्मलितृणी
ह्मलितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
ह्मलितॄणि
ह्मलितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
ह्मलितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
ह्मलितृणी
ह्मलितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
ह्मलितॄणि
ह्मलितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
ह्मलित्रा / ह्मलितृणा
ह्मलित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ह्मलितृभ्याम्
ह्मलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ह्मलितृभिः
ह्मलितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ह्मलित्रे / ह्मलितृणे
ह्मलित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ह्मलितृभ्याम्
ह्मलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ह्मलितृभ्यः
ह्मलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ह्मलितुः / ह्मलितृणः
ह्मलितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ह्मलितृभ्याम्
ह्मलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ह्मलितृभ्यः
ह्मलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ह्मलितुः / ह्मलितृणः
ह्मलितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ह्मलित्रोः / ह्मलितृणोः
ह्मलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ह्मलितॄणाम्
ह्मलितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ह्मलितरि / ह्मलितृणि
ह्मलितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ह्मलित्रोः / ह्मलितृणोः
ह्मलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ह्मलितृषु
ह्मलितृषु
धातृषु
भ्रातृषु
धातृषु