ह्मलितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्मलिता
ह्मलितारौ
ह्मलितारः
सम्बोधन
ह्मलितः
ह्मलितारौ
ह्मलितारः
द्वितीया
ह्मलितारम्
ह्मलितारौ
ह्मलितॄन्
तृतीया
ह्मलित्रा
ह्मलितृभ्याम्
ह्मलितृभिः
चतुर्थी
ह्मलित्रे
ह्मलितृभ्याम्
ह्मलितृभ्यः
पञ्चमी
ह्मलितुः
ह्मलितृभ्याम्
ह्मलितृभ्यः
षष्ठी
ह्मलितुः
ह्मलित्रोः
ह्मलितॄणाम्
सप्तमी
ह्मलितरि
ह्मलित्रोः
ह्मलितृषु
 
एक
द्वि
बहु
प्रथमा
ह्मलिता
ह्मलितारौ
ह्मलितारः
सम्बोधन
ह्मलितः
ह्मलितारौ
ह्मलितारः
द्वितीया
ह्मलितारम्
ह्मलितारौ
ह्मलितॄन्
तृतीया
ह्मलित्रा
ह्मलितृभ्याम्
ह्मलितृभिः
चतुर्थी
ह्मलित्रे
ह्मलितृभ्याम्
ह्मलितृभ्यः
पञ्चमी
ह्मलितुः
ह्मलितृभ्याम्
ह्मलितृभ्यः
षष्ठी
ह्मलितुः
ह्मलित्रोः
ह्मलितॄणाम्
सप्तमी
ह्मलितरि
ह्मलित्रोः
ह्मलितृषु


अन्याः