ह्मलित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्मलित्री
ह्मलित्र्यौ
ह्मलित्र्यः
सम्बोधन
ह्मलित्रि
ह्मलित्र्यौ
ह्मलित्र्यः
द्वितीया
ह्मलित्रीम्
ह्मलित्र्यौ
ह्मलित्रीः
तृतीया
ह्मलित्र्या
ह्मलित्रीभ्याम्
ह्मलित्रीभिः
चतुर्थी
ह्मलित्र्यै
ह्मलित्रीभ्याम्
ह्मलित्रीभ्यः
पञ्चमी
ह्मलित्र्याः
ह्मलित्रीभ्याम्
ह्मलित्रीभ्यः
षष्ठी
ह्मलित्र्याः
ह्मलित्र्योः
ह्मलित्रीणाम्
सप्तमी
ह्मलित्र्याम्
ह्मलित्र्योः
ह्मलित्रीषु
 
एक
द्वि
बहु
प्रथमा
ह्मलित्री
ह्मलित्र्यौ
ह्मलित्र्यः
सम्बोधन
ह्मलित्रि
ह्मलित्र्यौ
ह्मलित्र्यः
द्वितीया
ह्मलित्रीम्
ह्मलित्र्यौ
ह्मलित्रीः
तृतीया
ह्मलित्र्या
ह्मलित्रीभ्याम्
ह्मलित्रीभिः
चतुर्थी
ह्मलित्र्यै
ह्मलित्रीभ्याम्
ह्मलित्रीभ्यः
पञ्चमी
ह्मलित्र्याः
ह्मलित्रीभ्याम्
ह्मलित्रीभ्यः
षष्ठी
ह्मलित्र्याः
ह्मलित्र्योः
ह्मलित्रीणाम्
सप्तमी
ह्मलित्र्याम्
ह्मलित्र्योः
ह्मलित्रीषु


अन्याः