हुण्डितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
हुण्डितृ
हुण्डिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
हुण्डितृणी
हुण्डितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
हुण्डितॄणि
हुण्डितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
हुण्डितः / हुण्डितृ
हुण्डितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
हुण्डितृणी
हुण्डितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
हुण्डितॄणि
हुण्डितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
हुण्डितृ
हुण्डितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
हुण्डितृणी
हुण्डितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
हुण्डितॄणि
हुण्डितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
हुण्डित्रा / हुण्डितृणा
हुण्डित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
हुण्डितृभ्याम्
हुण्डितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
हुण्डितृभिः
हुण्डितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
हुण्डित्रे / हुण्डितृणे
हुण्डित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
हुण्डितृभ्याम्
हुण्डितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
हुण्डितृभ्यः
हुण्डितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
हुण्डितुः / हुण्डितृणः
हुण्डितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
हुण्डितृभ्याम्
हुण्डितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
हुण्डितृभ्यः
हुण्डितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
हुण्डितुः / हुण्डितृणः
हुण्डितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
हुण्डित्रोः / हुण्डितृणोः
हुण्डित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
हुण्डितॄणाम्
हुण्डितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
हुण्डितरि / हुण्डितृणि
हुण्डितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
हुण्डित्रोः / हुण्डितृणोः
हुण्डित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
हुण्डितृषु
हुण्डितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
हुण्डिता
प्रथमा  द्विवचनम्
हुण्डितृणी
हुण्डितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
हुण्डितॄणि
हुण्डितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
हुण्डितः / हुण्डितृ
हुण्डितः
धातः / धातृ
सम्बोधन  द्विवचनम्
हुण्डितृणी
हुण्डितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
हुण्डितॄणि
हुण्डितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
हुण्डितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
हुण्डितृणी
हुण्डितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
हुण्डितॄणि
हुण्डितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
हुण्डित्रा / हुण्डितृणा
हुण्डित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
हुण्डितृभ्याम्
हुण्डितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
हुण्डितृभिः
हुण्डितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
हुण्डित्रे / हुण्डितृणे
हुण्डित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
हुण्डितृभ्याम्
हुण्डितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
हुण्डितृभ्यः
हुण्डितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
हुण्डितुः / हुण्डितृणः
हुण्डितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
हुण्डितृभ्याम्
हुण्डितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
हुण्डितृभ्यः
हुण्डितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
हुण्डितुः / हुण्डितृणः
हुण्डितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
हुण्डित्रोः / हुण्डितृणोः
हुण्डित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
हुण्डितॄणाम्
हुण्डितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
हुण्डितरि / हुण्डितृणि
हुण्डितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
हुण्डित्रोः / हुण्डितृणोः
हुण्डित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
हुण्डितृषु
हुण्डितृषु
धातृषु
भ्रातृषु
धातृषु