हुण्डितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हुण्डिता
हुण्डितारौ
हुण्डितारः
सम्बोधन
हुण्डितः
हुण्डितारौ
हुण्डितारः
द्वितीया
हुण्डितारम्
हुण्डितारौ
हुण्डितॄन्
तृतीया
हुण्डित्रा
हुण्डितृभ्याम्
हुण्डितृभिः
चतुर्थी
हुण्डित्रे
हुण्डितृभ्याम्
हुण्डितृभ्यः
पञ्चमी
हुण्डितुः
हुण्डितृभ्याम्
हुण्डितृभ्यः
षष्ठी
हुण्डितुः
हुण्डित्रोः
हुण्डितॄणाम्
सप्तमी
हुण्डितरि
हुण्डित्रोः
हुण्डितृषु
 
एक
द्वि
बहु
प्रथमा
हुण्डिता
हुण्डितारौ
हुण्डितारः
सम्बोधन
हुण्डितः
हुण्डितारौ
हुण्डितारः
द्वितीया
हुण्डितारम्
हुण्डितारौ
हुण्डितॄन्
तृतीया
हुण्डित्रा
हुण्डितृभ्याम्
हुण्डितृभिः
चतुर्थी
हुण्डित्रे
हुण्डितृभ्याम्
हुण्डितृभ्यः
पञ्चमी
हुण्डितुः
हुण्डितृभ्याम्
हुण्डितृभ्यः
षष्ठी
हुण्डितुः
हुण्डित्रोः
हुण्डितॄणाम्
सप्तमी
हुण्डितरि
हुण्डित्रोः
हुण्डितृषु


अन्याः