हुण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हुण्डित्री
हुण्डित्र्यौ
हुण्डित्र्यः
सम्बोधन
हुण्डित्रि
हुण्डित्र्यौ
हुण्डित्र्यः
द्वितीया
हुण्डित्रीम्
हुण्डित्र्यौ
हुण्डित्रीः
तृतीया
हुण्डित्र्या
हुण्डित्रीभ्याम्
हुण्डित्रीभिः
चतुर्थी
हुण्डित्र्यै
हुण्डित्रीभ्याम्
हुण्डित्रीभ्यः
पञ्चमी
हुण्डित्र्याः
हुण्डित्रीभ्याम्
हुण्डित्रीभ्यः
षष्ठी
हुण्डित्र्याः
हुण्डित्र्योः
हुण्डित्रीणाम्
सप्तमी
हुण्डित्र्याम्
हुण्डित्र्योः
हुण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
हुण्डित्री
हुण्डित्र्यौ
हुण्डित्र्यः
सम्बोधन
हुण्डित्रि
हुण्डित्र्यौ
हुण्डित्र्यः
द्वितीया
हुण्डित्रीम्
हुण्डित्र्यौ
हुण्डित्रीः
तृतीया
हुण्डित्र्या
हुण्डित्रीभ्याम्
हुण्डित्रीभिः
चतुर्थी
हुण्डित्र्यै
हुण्डित्रीभ्याम्
हुण्डित्रीभ्यः
पञ्चमी
हुण्डित्र्याः
हुण्डित्रीभ्याम्
हुण्डित्रीभ्यः
षष्ठी
हुण्डित्र्याः
हुण्डित्र्योः
हुण्डित्रीणाम्
सप्तमी
हुण्डित्र्याम्
हुण्डित्र्योः
हुण्डित्रीषु


अन्याः