स्यन्तृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्यन्तृ
स्यन्ता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
स्यन्तृणी
स्यन्तारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
स्यन्तॄणि
स्यन्तारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
स्यन्तः / स्यन्तृ
स्यन्तः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्यन्तृणी
स्यन्तारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
स्यन्तॄणि
स्यन्तारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
स्यन्तृ
स्यन्तारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
स्यन्तृणी
स्यन्तारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
स्यन्तॄणि
स्यन्तॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
स्यन्त्रा / स्यन्तृणा
स्यन्त्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्यन्तृभ्याम्
स्यन्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्यन्तृभिः
स्यन्तृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्यन्त्रे / स्यन्तृणे
स्यन्त्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्यन्तृभ्याम्
स्यन्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्यन्तृभ्यः
स्यन्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्यन्तुः / स्यन्तृणः
स्यन्तुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्यन्तृभ्याम्
स्यन्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्यन्तृभ्यः
स्यन्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्यन्तुः / स्यन्तृणः
स्यन्तुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्यन्त्रोः / स्यन्तृणोः
स्यन्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्यन्तॄणाम्
स्यन्तॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्यन्तरि / स्यन्तृणि
स्यन्तरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्यन्त्रोः / स्यन्तृणोः
स्यन्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्यन्तृषु
स्यन्तृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
स्यन्ता
प्रथमा  द्विवचनम्
स्यन्तृणी
स्यन्तारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
स्यन्तॄणि
स्यन्तारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
स्यन्तः / स्यन्तृ
स्यन्तः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्यन्तृणी
स्यन्तारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
स्यन्तॄणि
स्यन्तारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्यन्तारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
स्यन्तृणी
स्यन्तारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
स्यन्तॄणि
स्यन्तॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
स्यन्त्रा / स्यन्तृणा
स्यन्त्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्यन्तृभ्याम्
स्यन्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्यन्तृभिः
स्यन्तृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्यन्त्रे / स्यन्तृणे
स्यन्त्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्यन्तृभ्याम्
स्यन्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्यन्तृभ्यः
स्यन्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्यन्तुः / स्यन्तृणः
स्यन्तुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्यन्तृभ्याम्
स्यन्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्यन्तृभ्यः
स्यन्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्यन्तुः / स्यन्तृणः
स्यन्तुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्यन्त्रोः / स्यन्तृणोः
स्यन्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्यन्तॄणाम्
स्यन्तॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्यन्तरि / स्यन्तृणि
स्यन्तरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्यन्त्रोः / स्यन्तृणोः
स्यन्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्यन्तृषु
स्यन्तृषु
धातृषु
भ्रातृषु
धातृषु