स्यन्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यन्ता
स्यन्तारौ
स्यन्तारः
सम्बोधन
स्यन्तः
स्यन्तारौ
स्यन्तारः
द्वितीया
स्यन्तारम्
स्यन्तारौ
स्यन्तॄन्
तृतीया
स्यन्त्रा
स्यन्तृभ्याम्
स्यन्तृभिः
चतुर्थी
स्यन्त्रे
स्यन्तृभ्याम्
स्यन्तृभ्यः
पञ्चमी
स्यन्तुः
स्यन्तृभ्याम्
स्यन्तृभ्यः
षष्ठी
स्यन्तुः
स्यन्त्रोः
स्यन्तॄणाम्
सप्तमी
स्यन्तरि
स्यन्त्रोः
स्यन्तृषु
 
एक
द्वि
बहु
प्रथमा
स्यन्ता
स्यन्तारौ
स्यन्तारः
सम्बोधन
स्यन्तः
स्यन्तारौ
स्यन्तारः
द्वितीया
स्यन्तारम्
स्यन्तारौ
स्यन्तॄन्
तृतीया
स्यन्त्रा
स्यन्तृभ्याम्
स्यन्तृभिः
चतुर्थी
स्यन्त्रे
स्यन्तृभ्याम्
स्यन्तृभ्यः
पञ्चमी
स्यन्तुः
स्यन्तृभ्याम्
स्यन्तृभ्यः
षष्ठी
स्यन्तुः
स्यन्त्रोः
स्यन्तॄणाम्
सप्तमी
स्यन्तरि
स्यन्त्रोः
स्यन्तृषु


अन्याः