स्मीलितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्मीलितृ
स्मीलिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
स्मीलितृणी
स्मीलितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
स्मीलितॄणि
स्मीलितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
स्मीलितः / स्मीलितृ
स्मीलितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्मीलितृणी
स्मीलितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
स्मीलितॄणि
स्मीलितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
स्मीलितृ
स्मीलितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
स्मीलितृणी
स्मीलितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
स्मीलितॄणि
स्मीलितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
स्मीलित्रा / स्मीलितृणा
स्मीलित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्मीलितृभ्याम्
स्मीलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्मीलितृभिः
स्मीलितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्मीलित्रे / स्मीलितृणे
स्मीलित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्मीलितृभ्याम्
स्मीलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्मीलितृभ्यः
स्मीलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्मीलितुः / स्मीलितृणः
स्मीलितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्मीलितृभ्याम्
स्मीलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्मीलितृभ्यः
स्मीलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्मीलितुः / स्मीलितृणः
स्मीलितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्मीलित्रोः / स्मीलितृणोः
स्मीलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्मीलितॄणाम्
स्मीलितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्मीलितरि / स्मीलितृणि
स्मीलितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्मीलित्रोः / स्मीलितृणोः
स्मीलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्मीलितृषु
स्मीलितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
स्मीलिता
प्रथमा  द्विवचनम्
स्मीलितृणी
स्मीलितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
स्मीलितॄणि
स्मीलितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
स्मीलितः / स्मीलितृ
स्मीलितः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्मीलितृणी
स्मीलितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
स्मीलितॄणि
स्मीलितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्मीलितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
स्मीलितृणी
स्मीलितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
स्मीलितॄणि
स्मीलितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
स्मीलित्रा / स्मीलितृणा
स्मीलित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्मीलितृभ्याम्
स्मीलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्मीलितृभिः
स्मीलितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्मीलित्रे / स्मीलितृणे
स्मीलित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्मीलितृभ्याम्
स्मीलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्मीलितृभ्यः
स्मीलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्मीलितुः / स्मीलितृणः
स्मीलितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्मीलितृभ्याम्
स्मीलितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्मीलितृभ्यः
स्मीलितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्मीलितुः / स्मीलितृणः
स्मीलितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्मीलित्रोः / स्मीलितृणोः
स्मीलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्मीलितॄणाम्
स्मीलितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्मीलितरि / स्मीलितृणि
स्मीलितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्मीलित्रोः / स्मीलितृणोः
स्मीलित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्मीलितृषु
स्मीलितृषु
धातृषु
भ्रातृषु
धातृषु