स्मीलितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मीलिता
स्मीलितारौ
स्मीलितारः
सम्बोधन
स्मीलितः
स्मीलितारौ
स्मीलितारः
द्वितीया
स्मीलितारम्
स्मीलितारौ
स्मीलितॄन्
तृतीया
स्मीलित्रा
स्मीलितृभ्याम्
स्मीलितृभिः
चतुर्थी
स्मीलित्रे
स्मीलितृभ्याम्
स्मीलितृभ्यः
पञ्चमी
स्मीलितुः
स्मीलितृभ्याम्
स्मीलितृभ्यः
षष्ठी
स्मीलितुः
स्मीलित्रोः
स्मीलितॄणाम्
सप्तमी
स्मीलितरि
स्मीलित्रोः
स्मीलितृषु
 
एक
द्वि
बहु
प्रथमा
स्मीलिता
स्मीलितारौ
स्मीलितारः
सम्बोधन
स्मीलितः
स्मीलितारौ
स्मीलितारः
द्वितीया
स्मीलितारम्
स्मीलितारौ
स्मीलितॄन्
तृतीया
स्मीलित्रा
स्मीलितृभ्याम्
स्मीलितृभिः
चतुर्थी
स्मीलित्रे
स्मीलितृभ्याम्
स्मीलितृभ्यः
पञ्चमी
स्मीलितुः
स्मीलितृभ्याम्
स्मीलितृभ्यः
षष्ठी
स्मीलितुः
स्मीलित्रोः
स्मीलितॄणाम्
सप्तमी
स्मीलितरि
स्मीलित्रोः
स्मीलितृषु


अन्याः