स्मीलित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मीलित्री
स्मीलित्र्यौ
स्मीलित्र्यः
सम्बोधन
स्मीलित्रि
स्मीलित्र्यौ
स्मीलित्र्यः
द्वितीया
स्मीलित्रीम्
स्मीलित्र्यौ
स्मीलित्रीः
तृतीया
स्मीलित्र्या
स्मीलित्रीभ्याम्
स्मीलित्रीभिः
चतुर्थी
स्मीलित्र्यै
स्मीलित्रीभ्याम्
स्मीलित्रीभ्यः
पञ्चमी
स्मीलित्र्याः
स्मीलित्रीभ्याम्
स्मीलित्रीभ्यः
षष्ठी
स्मीलित्र्याः
स्मीलित्र्योः
स्मीलित्रीणाम्
सप्तमी
स्मीलित्र्याम्
स्मीलित्र्योः
स्मीलित्रीषु
 
एक
द्वि
बहु
प्रथमा
स्मीलित्री
स्मीलित्र्यौ
स्मीलित्र्यः
सम्बोधन
स्मीलित्रि
स्मीलित्र्यौ
स्मीलित्र्यः
द्वितीया
स्मीलित्रीम्
स्मीलित्र्यौ
स्मीलित्रीः
तृतीया
स्मीलित्र्या
स्मीलित्रीभ्याम्
स्मीलित्रीभिः
चतुर्थी
स्मीलित्र्यै
स्मीलित्रीभ्याम्
स्मीलित्रीभ्यः
पञ्चमी
स्मीलित्र्याः
स्मीलित्रीभ्याम्
स्मीलित्रीभ्यः
षष्ठी
स्मीलित्र्याः
स्मीलित्र्योः
स्मीलित्रीणाम्
सप्तमी
स्मीलित्र्याम्
स्मीलित्र्योः
स्मीलित्रीषु


अन्याः