स्पाशयितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्पाशयितृ
स्पाशयिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
स्पाशयितृणी
स्पाशयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
स्पाशयितॄणि
स्पाशयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
स्पाशयितः / स्पाशयितृ
स्पाशयितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्पाशयितृणी
स्पाशयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
स्पाशयितॄणि
स्पाशयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
स्पाशयितृ
स्पाशयितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
स्पाशयितृणी
स्पाशयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
स्पाशयितॄणि
स्पाशयितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
स्पाशयित्रा / स्पाशयितृणा
स्पाशयित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्पाशयितृभ्याम्
स्पाशयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्पाशयितृभिः
स्पाशयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्पाशयित्रे / स्पाशयितृणे
स्पाशयित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्पाशयितृभ्याम्
स्पाशयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्पाशयितृभ्यः
स्पाशयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्पाशयितुः / स्पाशयितृणः
स्पाशयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्पाशयितृभ्याम्
स्पाशयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्पाशयितृभ्यः
स्पाशयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्पाशयितुः / स्पाशयितृणः
स्पाशयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्पाशयितॄणाम्
स्पाशयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्पाशयितरि / स्पाशयितृणि
स्पाशयितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्पाशयितृषु
स्पाशयितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
स्पाशयितृ
स्पाशयिता
प्रथमा  द्विवचनम्
स्पाशयितृणी
स्पाशयितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
स्पाशयितॄणि
स्पाशयितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
स्पाशयितः / स्पाशयितृ
स्पाशयितः
धातः / धातृ
सम्बोधन  द्विवचनम्
स्पाशयितृणी
स्पाशयितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
स्पाशयितॄणि
स्पाशयितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
स्पाशयितृ
स्पाशयितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
स्पाशयितृणी
स्पाशयितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
स्पाशयितॄणि
स्पाशयितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
स्पाशयित्रा / स्पाशयितृणा
स्पाशयित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
स्पाशयितृभ्याम्
स्पाशयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
स्पाशयितृभिः
स्पाशयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
स्पाशयित्रे / स्पाशयितृणे
स्पाशयित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
स्पाशयितृभ्याम्
स्पाशयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
स्पाशयितृभ्यः
स्पाशयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
स्पाशयितुः / स्पाशयितृणः
स्पाशयितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
स्पाशयितृभ्याम्
स्पाशयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
स्पाशयितृभ्यः
स्पाशयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
स्पाशयितुः / स्पाशयितृणः
स्पाशयितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
स्पाशयितॄणाम्
स्पाशयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
स्पाशयितरि / स्पाशयितृणि
स्पाशयितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
स्पाशयितृषु
स्पाशयितृषु
धातृषु
भ्रातृषु
धातृषु