स्पाशयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पाशयिता
स्पाशयितारौ
स्पाशयितारः
सम्बोधन
स्पाशयितः
स्पाशयितारौ
स्पाशयितारः
द्वितीया
स्पाशयितारम्
स्पाशयितारौ
स्पाशयितॄन्
तृतीया
स्पाशयित्रा
स्पाशयितृभ्याम्
स्पाशयितृभिः
चतुर्थी
स्पाशयित्रे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
पञ्चमी
स्पाशयितुः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
षष्ठी
स्पाशयितुः
स्पाशयित्रोः
स्पाशयितॄणाम्
सप्तमी
स्पाशयितरि
स्पाशयित्रोः
स्पाशयितृषु
 
एक
द्वि
बहु
प्रथमा
स्पाशयिता
स्पाशयितारौ
स्पाशयितारः
सम्बोधन
स्पाशयितः
स्पाशयितारौ
स्पाशयितारः
द्वितीया
स्पाशयितारम्
स्पाशयितारौ
स्पाशयितॄन्
तृतीया
स्पाशयित्रा
स्पाशयितृभ्याम्
स्पाशयितृभिः
चतुर्थी
स्पाशयित्रे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
पञ्चमी
स्पाशयितुः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
षष्ठी
स्पाशयितुः
स्पाशयित्रोः
स्पाशयितॄणाम्
सप्तमी
स्पाशयितरि
स्पाशयित्रोः
स्पाशयितृषु


अन्याः