स्पाशयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पाशयित्री
स्पाशयित्र्यौ
स्पाशयित्र्यः
सम्बोधन
स्पाशयित्रि
स्पाशयित्र्यौ
स्पाशयित्र्यः
द्वितीया
स्पाशयित्रीम्
स्पाशयित्र्यौ
स्पाशयित्रीः
तृतीया
स्पाशयित्र्या
स्पाशयित्रीभ्याम्
स्पाशयित्रीभिः
चतुर्थी
स्पाशयित्र्यै
स्पाशयित्रीभ्याम्
स्पाशयित्रीभ्यः
पञ्चमी
स्पाशयित्र्याः
स्पाशयित्रीभ्याम्
स्पाशयित्रीभ्यः
षष्ठी
स्पाशयित्र्याः
स्पाशयित्र्योः
स्पाशयित्रीणाम्
सप्तमी
स्पाशयित्र्याम्
स्पाशयित्र्योः
स्पाशयित्रीषु
 
एक
द्वि
बहु
प्रथमा
स्पाशयित्री
स्पाशयित्र्यौ
स्पाशयित्र्यः
सम्बोधन
स्पाशयित्रि
स्पाशयित्र्यौ
स्पाशयित्र्यः
द्वितीया
स्पाशयित्रीम्
स्पाशयित्र्यौ
स्पाशयित्रीः
तृतीया
स्पाशयित्र्या
स्पाशयित्रीभ्याम्
स्पाशयित्रीभिः
चतुर्थी
स्पाशयित्र्यै
स्पाशयित्रीभ्याम्
स्पाशयित्रीभ्यः
पञ्चमी
स्पाशयित्र्याः
स्पाशयित्रीभ्याम्
स्पाशयित्रीभ्यः
षष्ठी
स्पाशयित्र्याः
स्पाशयित्र्योः
स्पाशयित्रीणाम्
सप्तमी
स्पाशयित्र्याम्
स्पाशयित्र्योः
स्पाशयित्रीषु


अन्याः