सूत्रयितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सूत्रयितृ
सूत्रयिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
सूत्रयितृणी
सूत्रयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
सूत्रयितॄणि
सूत्रयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
सूत्रयितः / सूत्रयितृ
सूत्रयितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
सूत्रयितृणी
सूत्रयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
सूत्रयितॄणि
सूत्रयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
सूत्रयितृ
सूत्रयितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
सूत्रयितृणी
सूत्रयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
सूत्रयितॄणि
सूत्रयितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
सूत्रयित्रा / सूत्रयितृणा
सूत्रयित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सूत्रयितृभ्याम्
सूत्रयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सूत्रयितृभिः
सूत्रयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सूत्रयित्रे / सूत्रयितृणे
सूत्रयित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सूत्रयितृभ्याम्
सूत्रयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सूत्रयितृभ्यः
सूत्रयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सूत्रयितुः / सूत्रयितृणः
सूत्रयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सूत्रयितृभ्याम्
सूत्रयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सूत्रयितृभ्यः
सूत्रयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सूत्रयितुः / सूत्रयितृणः
सूत्रयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सूत्रयितॄणाम्
सूत्रयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सूत्रयितरि / सूत्रयितृणि
सूत्रयितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सूत्रयितृषु
सूत्रयितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
सूत्रयितृ
सूत्रयिता
प्रथमा  द्विवचनम्
सूत्रयितृणी
सूत्रयितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
सूत्रयितॄणि
सूत्रयितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
सूत्रयितः / सूत्रयितृ
सूत्रयितः
धातः / धातृ
सम्बोधन  द्विवचनम्
सूत्रयितृणी
सूत्रयितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
सूत्रयितॄणि
सूत्रयितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
सूत्रयितृ
सूत्रयितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
सूत्रयितृणी
सूत्रयितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
सूत्रयितॄणि
सूत्रयितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
सूत्रयित्रा / सूत्रयितृणा
सूत्रयित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सूत्रयितृभ्याम्
सूत्रयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सूत्रयितृभिः
सूत्रयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सूत्रयित्रे / सूत्रयितृणे
सूत्रयित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सूत्रयितृभ्याम्
सूत्रयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सूत्रयितृभ्यः
सूत्रयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सूत्रयितुः / सूत्रयितृणः
सूत्रयितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सूत्रयितृभ्याम्
सूत्रयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सूत्रयितृभ्यः
सूत्रयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सूत्रयितुः / सूत्रयितृणः
सूत्रयितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सूत्रयितॄणाम्
सूत्रयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सूत्रयितरि / सूत्रयितृणि
सूत्रयितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सूत्रयितृषु
सूत्रयितृषु
धातृषु
भ्रातृषु
धातृषु