सूत्रयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूत्रयिता
सूत्रयितारौ
सूत्रयितारः
सम्बोधन
सूत्रयितः
सूत्रयितारौ
सूत्रयितारः
द्वितीया
सूत्रयितारम्
सूत्रयितारौ
सूत्रयितॄन्
तृतीया
सूत्रयित्रा
सूत्रयितृभ्याम्
सूत्रयितृभिः
चतुर्थी
सूत्रयित्रे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
पञ्चमी
सूत्रयितुः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
षष्ठी
सूत्रयितुः
सूत्रयित्रोः
सूत्रयितॄणाम्
सप्तमी
सूत्रयितरि
सूत्रयित्रोः
सूत्रयितृषु
 
एक
द्वि
बहु
प्रथमा
सूत्रयिता
सूत्रयितारौ
सूत्रयितारः
सम्बोधन
सूत्रयितः
सूत्रयितारौ
सूत्रयितारः
द्वितीया
सूत्रयितारम्
सूत्रयितारौ
सूत्रयितॄन्
तृतीया
सूत्रयित्रा
सूत्रयितृभ्याम्
सूत्रयितृभिः
चतुर्थी
सूत्रयित्रे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
पञ्चमी
सूत्रयितुः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
षष्ठी
सूत्रयितुः
सूत्रयित्रोः
सूत्रयितॄणाम्
सप्तमी
सूत्रयितरि
सूत्रयित्रोः
सूत्रयितृषु


अन्याः