सुट्टयितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सुट्टयितृ
सुट्टयिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
सुट्टयितृणी
सुट्टयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
सुट्टयितॄणि
सुट्टयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
सुट्टयितः / सुट्टयितृ
सुट्टयितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
सुट्टयितृणी
सुट्टयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
सुट्टयितॄणि
सुट्टयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
सुट्टयितृ
सुट्टयितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
सुट्टयितृणी
सुट्टयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
सुट्टयितॄणि
सुट्टयितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
सुट्टयित्रा / सुट्टयितृणा
सुट्टयित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सुट्टयितृभ्याम्
सुट्टयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सुट्टयितृभिः
सुट्टयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सुट्टयित्रे / सुट्टयितृणे
सुट्टयित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सुट्टयितृभ्याम्
सुट्टयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सुट्टयितृभ्यः
सुट्टयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सुट्टयितुः / सुट्टयितृणः
सुट्टयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सुट्टयितृभ्याम्
सुट्टयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सुट्टयितृभ्यः
सुट्टयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सुट्टयितुः / सुट्टयितृणः
सुट्टयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सुट्टयितॄणाम्
सुट्टयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सुट्टयितरि / सुट्टयितृणि
सुट्टयितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सुट्टयितृषु
सुट्टयितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
सुट्टयितृ
सुट्टयिता
प्रथमा  द्विवचनम्
सुट्टयितृणी
सुट्टयितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
सुट्टयितॄणि
सुट्टयितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
सुट्टयितः / सुट्टयितृ
सुट्टयितः
धातः / धातृ
सम्बोधन  द्विवचनम्
सुट्टयितृणी
सुट्टयितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
सुट्टयितॄणि
सुट्टयितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
सुट्टयितृ
सुट्टयितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
सुट्टयितृणी
सुट्टयितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
सुट्टयितॄणि
सुट्टयितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
सुट्टयित्रा / सुट्टयितृणा
सुट्टयित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सुट्टयितृभ्याम्
सुट्टयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सुट्टयितृभिः
सुट्टयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सुट्टयित्रे / सुट्टयितृणे
सुट्टयित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सुट्टयितृभ्याम्
सुट्टयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सुट्टयितृभ्यः
सुट्टयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सुट्टयितुः / सुट्टयितृणः
सुट्टयितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सुट्टयितृभ्याम्
सुट्टयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सुट्टयितृभ्यः
सुट्टयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सुट्टयितुः / सुट्टयितृणः
सुट्टयितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सुट्टयितॄणाम्
सुट्टयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सुट्टयितरि / सुट्टयितृणि
सुट्टयितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सुट्टयितृषु
सुट्टयितृषु
धातृषु
भ्रातृषु
धातृषु