सुट्टयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुट्टयिता
सुट्टयितारौ
सुट्टयितारः
सम्बोधन
सुट्टयितः
सुट्टयितारौ
सुट्टयितारः
द्वितीया
सुट्टयितारम्
सुट्टयितारौ
सुट्टयितॄन्
तृतीया
सुट्टयित्रा
सुट्टयितृभ्याम्
सुट्टयितृभिः
चतुर्थी
सुट्टयित्रे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
पञ्चमी
सुट्टयितुः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
षष्ठी
सुट्टयितुः
सुट्टयित्रोः
सुट्टयितॄणाम्
सप्तमी
सुट्टयितरि
सुट्टयित्रोः
सुट्टयितृषु
 
एक
द्वि
बहु
प्रथमा
सुट्टयिता
सुट्टयितारौ
सुट्टयितारः
सम्बोधन
सुट्टयितः
सुट्टयितारौ
सुट्टयितारः
द्वितीया
सुट्टयितारम्
सुट्टयितारौ
सुट्टयितॄन्
तृतीया
सुट्टयित्रा
सुट्टयितृभ्याम्
सुट्टयितृभिः
चतुर्थी
सुट्टयित्रे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
पञ्चमी
सुट्टयितुः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
षष्ठी
सुट्टयितुः
सुट्टयित्रोः
सुट्टयितॄणाम्
सप्तमी
सुट्टयितरि
सुट्टयित्रोः
सुट्टयितृषु


अन्याः