सुट्टयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुट्टयित्री
सुट्टयित्र्यौ
सुट्टयित्र्यः
सम्बोधन
सुट्टयित्रि
सुट्टयित्र्यौ
सुट्टयित्र्यः
द्वितीया
सुट्टयित्रीम्
सुट्टयित्र्यौ
सुट्टयित्रीः
तृतीया
सुट्टयित्र्या
सुट्टयित्रीभ्याम्
सुट्टयित्रीभिः
चतुर्थी
सुट्टयित्र्यै
सुट्टयित्रीभ्याम्
सुट्टयित्रीभ्यः
पञ्चमी
सुट्टयित्र्याः
सुट्टयित्रीभ्याम्
सुट्टयित्रीभ्यः
षष्ठी
सुट्टयित्र्याः
सुट्टयित्र्योः
सुट्टयित्रीणाम्
सप्तमी
सुट्टयित्र्याम्
सुट्टयित्र्योः
सुट्टयित्रीषु
 
एक
द्वि
बहु
प्रथमा
सुट्टयित्री
सुट्टयित्र्यौ
सुट्टयित्र्यः
सम्बोधन
सुट्टयित्रि
सुट्टयित्र्यौ
सुट्टयित्र्यः
द्वितीया
सुट्टयित्रीम्
सुट्टयित्र्यौ
सुट्टयित्रीः
तृतीया
सुट्टयित्र्या
सुट्टयित्रीभ्याम्
सुट्टयित्रीभिः
चतुर्थी
सुट्टयित्र्यै
सुट्टयित्रीभ्याम्
सुट्टयित्रीभ्यः
पञ्चमी
सुट्टयित्र्याः
सुट्टयित्रीभ्याम्
सुट्टयित्रीभ्यः
षष्ठी
सुट्टयित्र्याः
सुट्टयित्र्योः
सुट्टयित्रीणाम्
सप्तमी
सुट्टयित्र्याम्
सुट्टयित्र्योः
सुट्टयित्रीषु


अन्याः