सिम्भितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सिम्भितृ
सिम्भिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
सिम्भितृणी
सिम्भितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
सिम्भितॄणि
सिम्भितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
सिम्भितः / सिम्भितृ
सिम्भितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
सिम्भितृणी
सिम्भितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
सिम्भितॄणि
सिम्भितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
सिम्भितृ
सिम्भितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
सिम्भितृणी
सिम्भितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
सिम्भितॄणि
सिम्भितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
सिम्भित्रा / सिम्भितृणा
सिम्भित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सिम्भितृभ्याम्
सिम्भितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सिम्भितृभिः
सिम्भितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सिम्भित्रे / सिम्भितृणे
सिम्भित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सिम्भितृभ्याम्
सिम्भितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सिम्भितृभ्यः
सिम्भितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सिम्भितुः / सिम्भितृणः
सिम्भितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सिम्भितृभ्याम्
सिम्भितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सिम्भितृभ्यः
सिम्भितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सिम्भितुः / सिम्भितृणः
सिम्भितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सिम्भित्रोः / सिम्भितृणोः
सिम्भित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सिम्भितॄणाम्
सिम्भितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सिम्भितरि / सिम्भितृणि
सिम्भितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सिम्भित्रोः / सिम्भितृणोः
सिम्भित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सिम्भितृषु
सिम्भितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
सिम्भिता
प्रथमा  द्विवचनम्
सिम्भितृणी
सिम्भितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
सिम्भितॄणि
सिम्भितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
सिम्भितः / सिम्भितृ
सिम्भितः
धातः / धातृ
सम्बोधन  द्विवचनम्
सिम्भितृणी
सिम्भितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
सिम्भितॄणि
सिम्भितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
सिम्भितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
सिम्भितृणी
सिम्भितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
सिम्भितॄणि
सिम्भितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
सिम्भित्रा / सिम्भितृणा
सिम्भित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सिम्भितृभ्याम्
सिम्भितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सिम्भितृभिः
सिम्भितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सिम्भित्रे / सिम्भितृणे
सिम्भित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सिम्भितृभ्याम्
सिम्भितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सिम्भितृभ्यः
सिम्भितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सिम्भितुः / सिम्भितृणः
सिम्भितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सिम्भितृभ्याम्
सिम्भितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सिम्भितृभ्यः
सिम्भितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सिम्भितुः / सिम्भितृणः
सिम्भितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सिम्भित्रोः / सिम्भितृणोः
सिम्भित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सिम्भितॄणाम्
सिम्भितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सिम्भितरि / सिम्भितृणि
सिम्भितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सिम्भित्रोः / सिम्भितृणोः
सिम्भित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सिम्भितृषु
सिम्भितृषु
धातृषु
भ्रातृषु
धातृषु