सिम्भितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिम्भिता
सिम्भितारौ
सिम्भितारः
सम्बोधन
सिम्भितः
सिम्भितारौ
सिम्भितारः
द्वितीया
सिम्भितारम्
सिम्भितारौ
सिम्भितॄन्
तृतीया
सिम्भित्रा
सिम्भितृभ्याम्
सिम्भितृभिः
चतुर्थी
सिम्भित्रे
सिम्भितृभ्याम्
सिम्भितृभ्यः
पञ्चमी
सिम्भितुः
सिम्भितृभ्याम्
सिम्भितृभ्यः
षष्ठी
सिम्भितुः
सिम्भित्रोः
सिम्भितॄणाम्
सप्तमी
सिम्भितरि
सिम्भित्रोः
सिम्भितृषु
 
एक
द्वि
बहु
प्रथमा
सिम्भिता
सिम्भितारौ
सिम्भितारः
सम्बोधन
सिम्भितः
सिम्भितारौ
सिम्भितारः
द्वितीया
सिम्भितारम्
सिम्भितारौ
सिम्भितॄन्
तृतीया
सिम्भित्रा
सिम्भितृभ्याम्
सिम्भितृभिः
चतुर्थी
सिम्भित्रे
सिम्भितृभ्याम्
सिम्भितृभ्यः
पञ्चमी
सिम्भितुः
सिम्भितृभ्याम्
सिम्भितृभ्यः
षष्ठी
सिम्भितुः
सिम्भित्रोः
सिम्भितॄणाम्
सप्तमी
सिम्भितरि
सिम्भित्रोः
सिम्भितृषु


अन्याः