साम्बयितृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
साम्बयितृ
साम्बयिता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
साम्बयितृणी
साम्बयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
साम्बयितॄणि
साम्बयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
साम्बयितः / साम्बयितृ
साम्बयितः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
साम्बयितृणी
साम्बयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
साम्बयितॄणि
साम्बयितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
साम्बयितृ
साम्बयितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
साम्बयितृणी
साम्बयितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
साम्बयितॄणि
साम्बयितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
साम्बयित्रा / साम्बयितृणा
साम्बयित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
साम्बयितृभ्याम्
साम्बयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
साम्बयितृभिः
साम्बयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
साम्बयित्रे / साम्बयितृणे
साम्बयित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
साम्बयितृभ्याम्
साम्बयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
साम्बयितृभ्यः
साम्बयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
साम्बयितुः / साम्बयितृणः
साम्बयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
साम्बयितृभ्याम्
साम्बयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
साम्बयितृभ्यः
साम्बयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
साम्बयितुः / साम्बयितृणः
साम्बयितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
साम्बयित्रोः / साम्बयितृणोः
साम्बयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
साम्बयितॄणाम्
साम्बयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
साम्बयितरि / साम्बयितृणि
साम्बयितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
साम्बयित्रोः / साम्बयितृणोः
साम्बयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
साम्बयितृषु
साम्बयितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
साम्बयितृ
साम्बयिता
प्रथमा  द्विवचनम्
साम्बयितृणी
साम्बयितारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
साम्बयितॄणि
साम्बयितारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
साम्बयितः / साम्बयितृ
साम्बयितः
धातः / धातृ
सम्बोधन  द्विवचनम्
साम्बयितृणी
साम्बयितारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
साम्बयितॄणि
साम्बयितारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
साम्बयितृ
साम्बयितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
साम्बयितृणी
साम्बयितारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
साम्बयितॄणि
साम्बयितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
साम्बयित्रा / साम्बयितृणा
साम्बयित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
साम्बयितृभ्याम्
साम्बयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
साम्बयितृभिः
साम्बयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
साम्बयित्रे / साम्बयितृणे
साम्बयित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
साम्बयितृभ्याम्
साम्बयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
साम्बयितृभ्यः
साम्बयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
साम्बयितुः / साम्बयितृणः
साम्बयितुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
साम्बयितृभ्याम्
साम्बयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
साम्बयितृभ्यः
साम्बयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
साम्बयितुः / साम्बयितृणः
साम्बयितुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
साम्बयित्रोः / साम्बयितृणोः
साम्बयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
साम्बयितॄणाम्
साम्बयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
साम्बयितरि / साम्बयितृणि
साम्बयितरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
साम्बयित्रोः / साम्बयितृणोः
साम्बयित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
साम्बयितृषु
साम्बयितृषु
धातृषु
भ्रातृषु
धातृषु