साम्बयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम्बयिता
साम्बयितारौ
साम्बयितारः
सम्बोधन
साम्बयितः
साम्बयितारौ
साम्बयितारः
द्वितीया
साम्बयितारम्
साम्बयितारौ
साम्बयितॄन्
तृतीया
साम्बयित्रा
साम्बयितृभ्याम्
साम्बयितृभिः
चतुर्थी
साम्बयित्रे
साम्बयितृभ्याम्
साम्बयितृभ्यः
पञ्चमी
साम्बयितुः
साम्बयितृभ्याम्
साम्बयितृभ्यः
षष्ठी
साम्बयितुः
साम्बयित्रोः
साम्बयितॄणाम्
सप्तमी
साम्बयितरि
साम्बयित्रोः
साम्बयितृषु
 
एक
द्वि
बहु
प्रथमा
साम्बयिता
साम्बयितारौ
साम्बयितारः
सम्बोधन
साम्बयितः
साम्बयितारौ
साम्बयितारः
द्वितीया
साम्बयितारम्
साम्बयितारौ
साम्बयितॄन्
तृतीया
साम्बयित्रा
साम्बयितृभ्याम्
साम्बयितृभिः
चतुर्थी
साम्बयित्रे
साम्बयितृभ्याम्
साम्बयितृभ्यः
पञ्चमी
साम्बयितुः
साम्बयितृभ्याम्
साम्बयितृभ्यः
षष्ठी
साम्बयितुः
साम्बयित्रोः
साम्बयितॄणाम्
सप्तमी
साम्बयितरि
साम्बयित्रोः
साम्बयितृषु


अन्याः