सत्तृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सत्तृ
सत्ता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
सत्तृणी
सत्तारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
सत्तॄणि
सत्तारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
सत्तः / सत्तृ
सत्तः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
सत्तृणी
सत्तारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
सत्तॄणि
सत्तारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
सत्तृ
सत्तारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
सत्तृणी
सत्तारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
सत्तॄणि
सत्तॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
सत्त्रा / सत्तृणा
सत्त्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सत्तृभ्याम्
सत्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सत्तृभिः
सत्तृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सत्त्रे / सत्तृणे
सत्त्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सत्तृभ्याम्
सत्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सत्तृभ्यः
सत्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सत्तुः / सत्तृणः
सत्तुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सत्तृभ्याम्
सत्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सत्तृभ्यः
सत्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सत्तुः / सत्तृणः
सत्तुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सत्त्रोः / सत्तृणोः
सत्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सत्तॄणाम्
सत्तॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सत्तरि / सत्तृणि
सत्तरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सत्त्रोः / सत्तृणोः
सत्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सत्तृषु
सत्तृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
सत्तृणी
सत्तारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
सत्तॄणि
सत्तारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
सत्तः / सत्तृ
धातः / धातृ
सम्बोधन  द्विवचनम्
सत्तृणी
सत्तारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
सत्तॄणि
सत्तारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
सत्तारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
सत्तृणी
सत्तारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
सत्तॄणि
सत्तॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
सत्त्रा / सत्तृणा
सत्त्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सत्तृभ्याम्
सत्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सत्तृभिः
सत्तृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सत्त्रे / सत्तृणे
सत्त्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सत्तृभ्याम्
सत्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सत्तृभ्यः
सत्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सत्तुः / सत्तृणः
सत्तुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सत्तृभ्याम्
सत्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सत्तृभ्यः
सत्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सत्तुः / सत्तृणः
सत्तुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सत्त्रोः / सत्तृणोः
सत्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सत्तॄणाम्
सत्तॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सत्तरि / सत्तृणि
सत्तरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सत्त्रोः / सत्तृणोः
सत्त्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सत्तृषु
सत्तृषु
धातृषु
भ्रातृषु
धातृषु