सत्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत्ता
सत्तारौ
सत्तारः
सम्बोधन
सत्तः
सत्तारौ
सत्तारः
द्वितीया
सत्तारम्
सत्तारौ
सत्तॄन्
तृतीया
सत्त्रा
सत्तृभ्याम्
सत्तृभिः
चतुर्थी
सत्त्रे
सत्तृभ्याम्
सत्तृभ्यः
पञ्चमी
सत्तुः
सत्तृभ्याम्
सत्तृभ्यः
षष्ठी
सत्तुः
सत्त्रोः
सत्तॄणाम्
सप्तमी
सत्तरि
सत्त्रोः
सत्तृषु
 
एक
द्वि
बहु
प्रथमा
सत्ता
सत्तारौ
सत्तारः
सम्बोधन
सत्तः
सत्तारौ
सत्तारः
द्वितीया
सत्तारम्
सत्तारौ
सत्तॄन्
तृतीया
सत्त्रा
सत्तृभ्याम्
सत्तृभिः
चतुर्थी
सत्त्रे
सत्तृभ्याम्
सत्तृभ्यः
पञ्चमी
सत्तुः
सत्तृभ्याम्
सत्तृभ्यः
षष्ठी
सत्तुः
सत्त्रोः
सत्तॄणाम्
सप्तमी
सत्तरि
सत्त्रोः
सत्तृषु


अन्याः