आश्वलक्षणिक - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
आश्वलक्षणिकः
आश्वलक्षणिकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा  द्विवचनम्
आश्वलक्षणिकौ
आश्वलक्षणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा  बहुवचनम्
आश्वलक्षणिकाः
आश्वलक्षणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन  एकवचनम्
आश्वलक्षणिक
आश्वलक्षणिक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
सम्बोधन  द्विवचनम्
आश्वलक्षणिकौ
आश्वलक्षणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
सम्बोधन  बहुवचनम्
आश्वलक्षणिकाः
आश्वलक्षणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचनम्
आश्वलक्षणिकम्
आश्वलक्षणिकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचनम्
आश्वलक्षणिकौ
आश्वलक्षणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया  बहुवचनम्
आश्वलक्षणिकान्
आश्वलक्षणिकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचनम्
आश्वलक्षणिकेन
आश्वलक्षणिकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया  द्विवचनम्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचनम्
आश्वलक्षणिकैः
आश्वलक्षणिकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचनम्
आश्वलक्षणिकाय
आश्वलक्षणिकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचनम्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचनम्
आश्वलक्षणिकेभ्यः
आश्वलक्षणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचनम्
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचनम्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचनम्
आश्वलक्षणिकेभ्यः
आश्वलक्षणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचनम्
आश्वलक्षणिकस्य
आश्वलक्षणिकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचनम्
आश्वलक्षणिकयोः
आश्वलक्षणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचनम्
आश्वलक्षणिकानाम्
आश्वलक्षणिकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचनम्
आश्वलक्षणिके
आश्वलक्षणिके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचनम्
आश्वलक्षणिकयोः
आश्वलक्षणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचनम्
आश्वलक्षणिकेषु
आश्वलक्षणिकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा  एकवचनम्
आश्वलक्षणिकः
आश्वलक्षणिकम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा  द्विवचनम्
आश्वलक्षणिकौ
आश्वलक्षणिके
सर्वौ
प्रथमा  बहुवचनम्
आश्वलक्षणिकाः
आश्वलक्षणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन  एकवचनम्
आश्वलक्षणिक
आश्वलक्षणिक
कतरत् / कतरद्
सम्बोधन  द्विवचनम्
आश्वलक्षणिकौ
आश्वलक्षणिके
सर्वौ
सम्बोधन  बहुवचनम्
आश्वलक्षणिकाः
आश्वलक्षणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचनम्
आश्वलक्षणिकम्
आश्वलक्षणिकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
द्वितीया  द्विवचनम्
आश्वलक्षणिकौ
आश्वलक्षणिके
सर्वौ
द्वितीया  बहुवचनम्
आश्वलक्षणिकान्
आश्वलक्षणिकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचनम्
आश्वलक्षणिकेन
आश्वलक्षणिकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
तृतीया  द्विवचनम्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचनम्
आश्वलक्षणिकैः
आश्वलक्षणिकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचनम्
आश्वलक्षणिकाय
आश्वलक्षणिकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचनम्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचनम्
आश्वलक्षणिकेभ्यः
आश्वलक्षणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचनम्
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचनम्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचनम्
आश्वलक्षणिकेभ्यः
आश्वलक्षणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचनम्
आश्वलक्षणिकस्य
आश्वलक्षणिकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचनम्
आश्वलक्षणिकयोः
आश्वलक्षणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचनम्
आश्वलक्षणिकानाम्
आश्वलक्षणिकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचनम्
आश्वलक्षणिके
आश्वलक्षणिके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचनम्
आश्वलक्षणिकयोः
आश्वलक्षणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचनम्
आश्वलक्षणिकेषु
आश्वलक्षणिकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु