राम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रामः
रामौ
रामाः
सम्बोधन
राम
रामौ
रामाः
द्वितीया
रामम्
रामौ
रामान्
तृतीया
रामेण
रामाभ्याम्
रामैः
चतुर्थी
रामाय
रामाभ्याम्
रामेभ्यः
पञ्चमी
रामात् / रामाद्
रामाभ्याम्
रामेभ्यः
षष्ठी
रामस्य
रामयोः
रामाणाम्
सप्तमी
रामे
रामयोः
रामेषु
 
एक
द्वि
बहु
प्रथमा
रामः
रामौ
रामाः
सम्बोधन
राम
रामौ
रामाः
द्वितीया
रामम्
रामौ
रामान्
तृतीया
रामेण
रामाभ्याम्
रामैः
चतुर्थी
रामाय
रामाभ्याम्
रामेभ्यः
पञ्चमी
रामात् / रामाद्
रामाभ्याम्
रामेभ्यः
षष्ठी
रामस्य
रामयोः
रामाणाम्
सप्तमी
रामे
रामयोः
रामेषु


अन्याः